A 396-6 Raghuvaṃśa

Template:IP

Manuscript culture infobox

Filmed in: A 396/6
Title: Raghuvaṃśa
Dimensions: 28.7 x 11.4 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/292
Remarks: RN?


Reel No. A 396/6

Inventory No. 43817

Title Raghuvaṃśa

Remarks

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete; damaged by insects

Size 29.2 x 11.2 cm

Binding Hole

Folios 55

Lines per Folio 10

Foliation figures in the both margins of the verso under the abbreviation raghu.

Place of Deposit NAK

Accession No. 1/292

Manuscript Features

Excerpts

Beginning

oṃ svasti siddhiśrī gaṇeśāya namaḥ ||

vāgarthāviva saṃpṛktau vāgarthā pratipattaye ||
jagataḥ pitarau vaṃde pārvatī parameśvarau || 1 ||

kva sūrya prabhavovaṃśaḥ kvacālpa viṣayāmatiḥ ||
titīrṣu dustaraṃ mohāduḍupe nāsmisāgaraṃ || 2 ||

mandaḥ kaviyaśaḥ prarthī gamiṣyābhyupahāsyatām ||
prāṃśu labhye phale mohādudvāhurivavāmanaḥ || 3 || (fol. 1v1–4)

End

tasmaikuśattasaṃ praśavyaṃtitaprītaye surāḥ ||
bhayama pralapodvelādā caraṇyunaiṛtodadheḥ || 36 ||

atha velā samāsanna śaittaraṃghrānuvādinā ||
svareṇovāca bhagavān paribhūtārṇavadhvani || 37

purāṇasya kavestasyavasthāna samīritā ||
vabhūva padasaskārā caritārtheva bhāratī || 38 || (fol. 55v8–10)

Colophon

iti raghuvaṃśe mahākāvye kavikālidāsakṛtau mṛgayā gamano nāma navamaḥ sarggaḥ || 9 || (fol. 54r5–6)

Microfilm Details

Reel No. A 396/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 16-10-2003