A 396-6 Raghuvaṃśa
Manuscript culture infobox
Filmed in: A 396/6
Title: Raghuvaṃśa
Dimensions: 28.7 x 11.4 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/292
Remarks: RN?
Reel No. A 396/6
Inventory No. 43817
Title Raghuvaṃśa
Remarks
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete; damaged by insects
Size 29.2 x 11.2 cm
Binding Hole
Folios 55
Lines per Folio 10
Foliation figures in the both margins of the verso under the abbreviation raghu.
Place of Deposit NAK
Accession No. 1/292
Manuscript Features
Excerpts
Beginning
oṃ svasti siddhiśrī gaṇeśāya namaḥ ||
vāgarthāviva saṃpṛktau vāgarthā pratipattaye ||
jagataḥ pitarau vaṃde pārvatī parameśvarau || 1 ||
kva sūrya prabhavovaṃśaḥ kvacālpa viṣayāmatiḥ ||
titīrṣu dustaraṃ mohāduḍupe nāsmisāgaraṃ || 2 ||
mandaḥ kaviyaśaḥ prarthī gamiṣyābhyupahāsyatām ||
prāṃśu labhye phale mohādudvāhurivavāmanaḥ || 3 || (fol. 1v1–4)
End
tasmaikuśattasaṃ praśavyaṃtitaprītaye surāḥ ||
bhayama pralapodvelādā caraṇyunaiṛtodadheḥ || 36 ||
atha velā samāsanna śaittaraṃghrānuvādinā ||
svareṇovāca bhagavān paribhūtārṇavadhvani || 37
purāṇasya kavestasyavasthāna samīritā ||
vabhūva padasaskārā caritārtheva bhāratī || 38 || (fol. 55v8–10)
Colophon
iti raghuvaṃśe mahākāvye kavikālidāsakṛtau mṛgayā gamano nāma navamaḥ sarggaḥ || 9 || (fol. 54r5–6)
Microfilm Details
Reel No. A 396/6
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 16-10-2003